メモ 陀羅尼等

 

不空羂索観音 

 

oṃ padma-dhara-amogha-jayani suru suru svāhā.

 

(蓮華を持し、間断なく調伏したまう尊に帰命したてまつる、消除したまえ、消除したまえ、幸あれかし)

 

 

如意輪観音 陀羅尼

 

Namo ratnatrayaya Namo ariya avalokitesvaraya Bodhisattvaya mahasattvaya mahakarunikaya  Tadyatah om cakra mirati cintamani patumi ruru tista jvala akalisaya hum phat svaha.

 

(仏法僧の三宝に礼したてまつる、聖者観自在菩薩摩訶薩、大悲尊に礼したてまつる、さて、ああ、転法輪尊よ、如意宝珠尊よ、大蓮華尊よ、悪魔怨敵は速やかに殲滅したまえ、いつまでもとどまって、光焰をわれに、くまなく照らしたまえ、はらいたまえ、きよめたまえ、幸あれかし)

 

Om patuma cintamani maha jvala hum.

 

(帰命したてまつる、蓮華尊よ、如意宝珠尊よ、輝きたまえ、満願せしめたまえ)

 

Om jvala patumi hum.

 

(施与すること広大無限なる蓮華尊に帰命したてまつる、満願せしめたまえ)

准胝観音 陀羅尼

 

namaḥ saptānāṃ saṃyak-sambuddha-koṭināṃ tadyathā oṃ cale cūle cundī svāhā

 

(七億の正等覚仏に帰命したてまつる、すなわち、ああ、動き回るものよ、頭頂たるものよ、准胝尊よ、幸あれかし)

 

 

千手観音大悲心陀羅尼

 

Namo ratna trayāya | namo āryĀvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya | Oṃ sarva-bhayeṣu trāṇa-karāya tasya namaskṛtvā imaṃ āryĀvalokiteśvara-stavanaṃ Nīlakaṇṭha-nāma |

Hṛdayaṃ vartayiṣyāmi sarv-ārtha-sādhanaṃ śubhaṃ |

ajeyaṃ sarva-bhūtānāṃ bhava-mārga -viśodhakam ||

TADYATHĀ | Oṃ apaloka lokātikrānta ehi Hare mahābodhisattva sarpa-sarpa | smara smara mama hṛdayam | kuru-kuru karma | dhuru-dhuru vijayate mahāvijayate | dhara-dhara dharāṇi-rāja | cala-cala mama vimala-mūrtte re | ehy-ehi kṛṣṇa-sarp-opavīta | viṣa-viṣaṃ praṇāśaya | hulu-hulu malla | hulu-hulu Hare | sara-sara siri-siri suru-suru | bodhiya-bodhiya bodhaya-bodhaya maitriya Nīlakaṇṭha | darśanena prahlādaya manaḥ svāhā | siddhāya svāhā | mahāsiddhāya svāhā | siddha-yogeśvarāya svāhā | Nīlakaṇṭhāya svāhā | Vāraha-mukhāya svāhā | Narasiṃha-mukhāya svāhā | padma-hastāya svāhā | cakra-hastāya svāhā | padma-hastāya? svāhā | Nīlakaṇṭha-vyāghrāya svāhā | Mahābali-Śankarāya svāhā || Namo ratna-trayāya | namo āryĀvalokiteśvarāya svāhā ||

Oṃ siddhyantu mantra-padāni svāhā ||

 

(仏法僧の三宝に帰依したてまつる、聖なる観自在尊、菩薩摩訶薩、大悲愍尊に帰依し奉る、オーン、一切の怖畏中において、衆生を済度するかの尊に帰依すれば、ここに聖観自在尊の威力は生ず、青頸尊よ、帰依したてまつる、われ尊の肝要に達すべし、一切の利益を成就し讃美し、鬼神も勝つことはできない一切の生類の世界の浄化に及ぶべし、すなわち、オーン、観察者よ、観察智慧尊よ、世間を越えた観察の尊よ、いざ衆生を運戴したまえ、大菩薩よ、速やかに憶念したまえ、常に思念したまえ、思念したまえ、速やかに悪業を止めたまえ、止めたまえ、速やかに制御したまえ、制御したまえ、魔障に勝利の者よ、大勝利者よ、真理を速やかに受持したまえ、受持したまえ、受持自在王よ、速やかに発起したまえ、発起したまえ、塵垢の離脱者よ、無垢解脱者よ、速やかに来たれ、速やかに来たれ、世自在尊よ、貪欲の毒を消除したまえ、瞋恚の毒を消除したまえ、愚癡動揺の毒を消除したまえ、畏るべし、畏るべし、塵垢よ、畏るべし、畏るべし、塵垢よ、畏るべし、畏るべし、除去したまえ、世界創造主尊よ、行動したまえ、行動したまえ、濁世にとどまりたまえ、とどまりたまえ、不死の水を速やかに流出したまえ、流出したまえ、速やかに成覚したまえ、成覚したまえ、速やかに成覚せしめたまえ、哀愍の青頸尊よ、かれ愛欲の破砕に奮起せしめてあり、神通力成就のために祥福あれ、大成就のために祥福あれ、成就禅定自在のために祥福あれ、青頸尊のために祥福あれ、蓮華を手にする尊のために祥福あれ、投輪をもって戦う尊のために祥福あれ、法螺貝の音声で衆生をめざめさす尊のために祥福あれ、大きな棍棒を持つ尊のために祥福あれ、左肩尊位に立つ黒色クリシュナ神に勝つ尊のために祥福あれ、虎の皮を着る尊のために祥福あれ、三宝に帰依したてまつる、聖観自在尊に帰依し奉る、オーン、彼らは成就せよ、真言句のために祥福あれ)

 

 

 

 

薬師如来 陀羅尼

 

Namo bhagavate bhaiṣajyaguru vaiḍūryaprabharājāya tathāgatāya arhate

samyaksambuddhāya tadyathā oṃ bhaiṣajye bhaiṣajye mahābhaiṣajya-samudgate svāhā

 

(帰命し奉る、世尊薬師瑠璃光如来、阿羅漢、等正覚に。オーム、医薬尊よ、医薬尊よ、医薬来生尊よ。スヴァーハー)

 

Oṃ bhaiṣajye bhaiṣajye bhaiṣajyasamudgate svāhā

 

Oṃ huru huru caṇḍāli mātaṅgi svāhā

 

十一面神呪心経 陀羅尼

 

namo ratnatrayāya ǀ namaḥ āryajñānasāgara vairocanavyūha rājāya tathāgatāya arhate samyaksambuddhāya ǀ namaḥ sarvatathāgatebhyaḥ arhatebhyaḥ samyaksaṃbuddhebhyaḥ ǀ

namaḥ āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya tadyathā ǀ

oṃ dhara dhara dhiri dhiri dhuru dhuru itte vatte cale cale pracale pracale kusume kusume vare ili mili citijvālam āpanāye svāhā ǁ

 

十一面観音

Oṃ mahā-kāruṇika svāhā

 

Oṃ lokeśvara hrīḥ