メモ 請観音経 陀羅尼

請観音経 十方諸仏救護神呪

 

tad yathā uhuni mahuni tubhani tambhani aṇṭali paṇṭali śubiti panpaṇṭa rabāsiṇi tad yathā ili mili thiśuli kaphali kṣathivaṃkṣi candre mataṅke rakṣa rakṣa sarvasatva sarvabāyabi svāhā.

tad yathā gati gati nigati śulibhi śulibhi rakṣa rakṣa sarvasatva sarvabāyabi svāhā.

 

(すなわち好喉鬼よ、癡鬼よ、怕人鬼よ、叛人鬼よ、不白鬼よ、白鬼よ、青鬼よ、鬼母前鬼母よ、さらには去鬼よ、叛人鬼よ、戴髑髏鬼よ、食児鬼よ、就人鬼よ、獅子頭鬼魔王鬼よ、一切衆生を守護せよ、一切可鬼よ、つつしみ去れ、ああ今こそ、すでに去れり、去りて来ることなかれ来たることなかれ、一切衆生を守護せよ、つつしみ去れ。)

 

 

 

破悪業障消伏毒害陀羅尼呪

 

無仏陀、南無達摩、南無僧伽、南無觀世音菩提薩埵摩訶薩埵、大慈大悲唯願愍我、救護苦悩、亦救一切怖畏衆生、令得大護。

tad yathā dhahuni mahuni dhubhani danphani abhaśi mahuṭi bhan- jali panṭili śupidhi bhañjara bhasani śulu śulu bhunkṣali dhuru dhuru bañjali ṭulu ṭulu nibankṣali dhuphu dhuphu bankṣala bhasani śinkṣi ṭinkṣinitinkṣi sarva apayagato sarva dharma sata gaaba- yabridhabidayā svāhā.

 

(また一切の怖畏せる衆生を救い、大護を得しめたまえ、すなわち、大鬼よ、水鬼よ、怕人鬼よ、叛人鬼よ、人瞋鬼よ、光鬼よ、花鬼よ、白鬼よ、極白鬼よ、鬼母前鬼母よ、三頭鬼よ、不白鬼よ、三頭児鬼よ、母黒児白鬼よ、好偸人小児山中住鬼よ、去れ、去りて再び来たることなかれ、鬼母前鬼母よ、バースィニーよ、億鬼よ、最億鬼よ、一切衆生に取り憑き惑わすなかれ、災厄をもたらすなかれ、餓鬼よ、つつしみさりて来たることなかれ。)

 

請観音経 大吉祥六字章句

 

tad yathā andhari bandhari keyuri candali śandhali dhyepata yaśabhata praṇikṣi bijaci nandhari pakṣari aromi bākuli mākuli dubili svāhā.

 

(すなわち、不白鬼よ、白鬼よ、著瓔珞鬼よ、捉鉄捧鬼よ、捉釿鬼よ、

名与人光鬼よ、聞鬼よ、長出歯鬼よ、大身鬼よ、大面鬼よ、閉目鬼よ、著鍾鬼よ、披頭鬼よ、住石窟鬼よ、つつしみ去りて来ることなかれ。)

 

潅頂吉祥陀羅尼

 

tadyathā oṃ tumbile tubile tumbe pratumbe naṭṭe sunaṭṭe kebaṭṭe munaye samaye dante nīlakeśe bālakobe ole nyaṅgole svāhā.

 

(すなわち、住山外鬼よ、住山窟鬼よ、爛目鬼よ、食残果鬼よ、好偸鬼よ、殺魚鬼よ、出家鬼よ、三昧鬼よ、捉杖鬼よ、好髪女鬼よ、住破肌鬼よ、瓔鬼よ、尾鬼よ、つつしみ去りて来たることなかれ。)