Sīvalī paritta (スィーウァリー経)
Purentā pārami sabbe _sabbe Pacceka nāyakā,
Sīvalī guṇatejena _ parittaṃ taṃ bhaṇāmahe.
Na jālī tīti jālitāvi _ ā ī ū āma esvāhaḥ
Buddhasāmi Buddhasatyaṃ.
Nāsāsīme ca mo sīsaṃ _ nānajālīti sañjaliṃ,
sadevamanussa pūjitaṃ _ sabba lābhā bhavantu me.
Sīvalī ca mahāthero _ so raho paccayādinaṃ,
piyo devamanussānaṃ _ piyo brahmāṇamuttamo,
piyo nāga supaṇṇānaṃ _ pīṇindriyaṃ namāmahaṃ.
Padumuttaro nāma jino _ sabba dhammesu cakkhumā,
ito satasahassamhi _ kappe uppajji nāyako.
Sattāhaṃ dvāramūḷhohaṃ _ mahādukkha samappito,
mātā me chanda dānena _ evamāsi sudukkhitā,
kesesu chijjamānesu _ arahattamapāpuniṃ,
devā nāgā manussā ca _ paccayānūpanenti me,
Padumuttara nāmañ ca _ Vipassiñca vināyakaṃ,
sampūjayiṃ pamudito _ paccayehi visesato.
Tato tesaṃ visesena _ kammānaṃ vipuluttamaṃ,
lābhaṃ labhāmi sabbattha _ vane gāme jale thale,
tadā devo paṇītehi _ mamatthāya mahāmatī,
paccayehi Mahāvīro _ sasaṅgho Lokanāyako,
upaṭṭhito mayā Buddho _ gantvā Revatamaddasa,
tato Jetavanaṃ gantvā _ etadagge ṭhapesi maṃ.
Revataṃ dassanatthāya _yadā yāti vināyako,
tiṃsa bhikkhusahassehi _ saha Lokagganāyako,
labhīnaṃ Sīvalī aggo_ mama sissesu bhikkavo,
sabbalokahito Satthā _ kittayī parisāsu maṃ,
kilesā jhāpitā mayhaṃ _ bhavā sabbe samūhatā,
nāgo va bandhanaṃ chetvā _ viharāmi anāsavo,
svāgataṃ vata me āsi _ Buddha seṭṭhassa santikaṃ,
tisso vijjā anuppattā _ kataṃ Buddhassa sāsanaṃ,
paṭisambhidā catasso ca _ vimokkhā pi ca aṭṭhame,
chaḷabhiññā sacchikatā _ kataṃ Buddhassa sāsanaṃ,
Buddhaputto mahāthero _ Sīvalī jinasāvako,
uggatejo mahāvīro _ tejasā jinasāsanaṃ,
rakkhanto sīlatejena _ dhanavanto yasassino,
evaṃ tejānubhāvena _ sadā rakkhatu Sīvalī.
Kappaṭṭhahīti Buddhassa _ Bodhimūle nisīdiya,
mārasenappamaddanto _ sadā rakkhatu Sīvalī.
Dasapāramitappatto _ pabbajī jinasāsane,
Gotama Sakyaputtosi _ therena mama Sīvalī,
mahāsāvakā asītiṃsu _ Puṇṇa thero yasassiso,
bhavabhogaggalabhīsu _ uttamo tena Sīvalī.
evaṃ acintiyā Buddhā _ Buddhadhammā acintiyā,
acintiyesu pasannānaṃ _ vipāko hoti acintiyo.
Tesaṃ saccena sīlena _ khanti metta balena ca,
te pi tvaṃ anurakkhantu _ sabba dukkha vināsanaṃ.
Tesaṃ saccena sīlena _ khanti metta balena ca,
te pi tvaṃ anurakkhantu _ sabba bhaya vināsanaṃ.
Tesaṃ saccena sīlena _ khanti metta balena ca,
te pi tvaṃ anurakkhantu _ sabba roga vināsanaṃ.