Sīvalī paritta (スィーウァリー経)

Sīvalī paritta (スィーウァリー経)

 

 

Purentā pārami sabbe _sabbe Pacceka nāyakā,

Sīvalī guṇatejena _ parittaṃ taṃ bhaṇāmahe.

 

Na jālī tīti jālitāvi _ ā ī ū āma esvāhaḥ

Buddhasāmi Buddhasatyaṃ.

 

Nāsāsīme ca mo sīsaṃ _ nānajālīti sañjaliṃ,

sadevamanussa pūjitaṃ _ sabba lābhā bhavantu me.

 

Sīvalī ca mahāthero _ so raho paccayādinaṃ,

piyo devamanussānaṃ _ piyo brahmāṇamuttamo,

piyo nāga supaṇṇānaṃ _ pīṇindriyaṃ namāmahaṃ.

Padumuttaro nāma jino _ sabba dhammesu cakkhumā,

ito satasahassamhi _ kappe uppajji nāyako.

 

Sattāhaṃ dvāramūḷhohaṃ _ mahādukkha samappito,

mātā me chanda dānena _ evamāsi sudukkhitā,

kesesu chijjamānesu _ arahattamapāpuniṃ,

devā nāgā manussā ca _ paccayānūpanenti me,

Padumuttara nāmañ ca _ Vipassiñca vināyakaṃ,

sampūjayiṃ pamudito _ paccayehi visesato.

 

Tato tesaṃ visesena _ kammānaṃ vipuluttamaṃ,

bhaṃ labhāmi sabbattha _ vane gāme jale thale,

tadā devo paṇītehi _ mamatthāya mahāmatī,

 

paccayehi Mahāvīro _ sasaṅgho Lokanāyako,

upaṭṭhito mayā Buddho _ gantvā Revatamaddasa,

tato Jetavanaṃ gantvā _ etadagge ṭhapesi maṃ.

 

Revataṃ dassanatthāya _yadā yāti vināyako,

tiṃsa bhikkhusahassehi _ saha Lokagganāyako,

labhīnaṃ Sīvalī aggo_ mama sissesu bhikkavo,

sabbalokahito Satthā _ kittayī parisāsu maṃ,

kilesā jhāpitā mayhaṃ _ bhavā sabbe samūhatā,

nāgo va bandhanaṃ chetvā _ viharāmi anāsavo,

svāgataṃ vata me āsi _ Buddha seṭṭhassa santikaṃ,

tisso vijjā anuppattā _ kataṃ Buddhassa sāsanaṃ,

 

paṭisambhidā catasso ca _ vimokkhā pi ca aṭṭhame,

chaḷabhiññā sacchikatā _ kataṃ Buddhassa sāsanaṃ,

Buddhaputto mahāthero _ Sīvalī jinasāvako,

uggatejo mahāvīro _ tejasā jinasāsanaṃ,

rakkhanto sīlatejena _ dhanavanto yasassino,

evaṃ tejānubhāvena _ sadā rakkhatu Sīvalī.

 

Kappaṭṭhahīti Buddhassa _ Bodhimūle nisīdiya,

mārasenappamaddanto _ sadā rakkhatu Sīvalī.

 

Dasapāramitappatto _ pabbajī jinasāsane,

Gotama Sakyaputtosi _ therena mama Sīvalī,

mahāsāvakā asītiṃsu _ Puṇṇa thero yasassiso,

bhavabhogaggalabhīsu _ uttamo tena Sīvalī.

 

evaṃ acintiyā Buddhā _ Buddhadhammā acintiyā,

acintiyesu pasannānaṃ _ vipāko hoti acintiyo.

 

Tesaṃ saccena sīlena _ khanti metta balena ca,

te pi tvaṃ anurakkhantu _ sabba dukkha vināsanaṃ.

 

Tesaṃ saccena sīlena _ khanti metta balena ca,

te pi tvaṃ anurakkhantu _ sabba bhaya vināsanaṃ.

 

Tesaṃ saccena sīlena _ khanti metta balena ca,

te pi tvaṃ anurakkhantu _ sabba roga vināsanaṃ.