Jaya paritta
Siri dhiti mati tejo jayasiddhi mahiddhi mahāguṇaṃ
aparimita puññādhikārassa
sabbantarāya nivāraṇa samatthassa
bhagavato arahato sammā sambuddhassa
dvattiṃsa mahāpurisa lakkhaṇānubhāvena
asītyānubyañjana lakkhaṇānubhāvena
aṭṭhuttara satamaṅgalalakkhaṇānubhāvena
chabbaṇṇa raṃsyānubhāvena
ketumālānubhāvena
dasa pāramitānubhāvena
dasa upapāramitānubhāvena
dasa paramatthapāramitānubhāvena
sīla samādhi paññānubhāvena
buddhānubhāvena dhammānubhāvena
saṅghānubhāvena tejānubhāvena
iddhyānubhāvena balānubhāvena
ñeyyadhammānubhāvena
caturāsīti sahassa dhammakkhandhānubhāvena
nava lokuttara dhammānubhāvena
aṭṭhaṅgika maggānubhāvena
aṭṭha samāpatyānubhāvena
chaḷabhiññānubhāvena
catusaccānubhāvena
mettā karuṇā muditā upekkhānubhāvena
sabba pāramitānubhāvena
ratanattaya saraṇānubhāvena
tuyhaṃ sabba roga soka upaddava dukkha
domanassupāyāsā vinassantu,
sabba saṃkappā tuyhaṃ samijjhantu,
dīghāyuko hotu satavassa jīvena samaṅgiko hotu sabbadā.
Ākāsa pabbata vana bhūmi taṭāka gaṅgā mahāsamudda
ārakkhaka devatā sadā tumhe anurakkhantu.
Sabbabuddhānubhāvena sabbadhamānubhāvena
sabbasaṅghānubhāvena
buddharatanaṃ dhammaratanaṃ saṅgharatanaṃ
tiṇṇaṃ ratanānaṃ ānubhāvena
caturāsīti sahassa dhammakkhandhānubhāvena
piṭakattayānubhāvena
Jina sāvakānubhāvena
sabbe te rogā
sabbe te bhayā
sabbe te antarāyā
sabbe te upaddavā
sabbe te dunnimittā
sabbe te avamaṅgalā vinassantu.
Āyuvaḍḍhako dhanavaḍḍhako
sirivaḍḍhako yasavaḍḍhako
balavaḍḍhako vaṇṇavaḍḍhako
sukhavaḍḍhako hotu sabbadā.
Dukkha roga bhayā verā
sokā sabbe upaddavā
anekā antarāyā pi vinassantu ca tejasā.
Jaya siddhi dhanaṃ lābhaṃ
sotthi bhāgyam sukham balaṃ
siri āyu ca vaṇṇo ca bhogaṃ vuddhi ca yasavā
satavassā ca āyū ca jīva siddhi bhavantu te.