Jaya paritta ジャヤ・パリッタ

Jaya paritta

 

Siri dhiti mati tejo jayasiddhi mahiddhi mahāguṇaṃ

aparimita puññādhikārassa

sabbantarāya nivāraṇa samatthassa

bhagavato arahato sammā sambuddhassa

dvattiṃsa mahāpurisa lakkhaṇānubhāvena

asītyānubyañjana lakkhaṇānubhāvena

aṭṭhuttara satamaṅgalalakkhaṇānubhāvena

chabbaṇṇa raṃsyānubhāvena

ketumālānubhāvena  

dasa pāramitānubhāvena

dasa upapāramitānubhāvena

dasa paramatthapāramitānubhāvena

 

sīla samādhi paññānubhāvena

buddhānubhāvena dhammānubhāvena

saṅghānubhāvena tejānubhāvena

iddhyānubhāvena balānubhāvena

ñeyyadhammānubhāvena

caturāsīti sahassa dhammakkhandhānubhāvena

nava lokuttara dhammānubhāvena

aṭṭhaṅgika maggānubhāvena

aṭṭha samāpatyānubhāvena

chaḷabhiññānubhāvena

catusaccānubhāvena

mettā karuṇā muditā upekkhānubhāvena

sabba pāramitānubhāvena 

 

ratanattaya saraṇānubhāvena

tuyhaṃ sabba roga soka upaddava dukkha

domanassupāyāsā vinassantu,

sabba saṃkappā tuyhaṃ samijjhantu,

dīghāyuko hotu satavassa jīvena samaṅgiko hotu sabbadā.

 

Ākāsa pabbata vana bhūmi taṭāka gaṅgā mahāsamudda

ārakkhaka devatā sadā tumhe anurakkhantu.

 

Sabbabuddhānubhāvena sabbadhamānubhāvena

sabbasaṅghānubhāvena

buddharatanaṃ dhammaratanaṃ saṅgharatanaṃ

tiṇṇaṃ ratanānaṃ ānubhāvena

caturāsīti sahassa dhammakkhandhānubhāvena

 

piṭakattayānubhāvena 

Jina sāvakānubhāvena

sabbe te rogā

sabbe te bhayā

sabbe te antarāyā

sabbe te upaddavā

sabbe te dunnimittā

sabbe te avamaṅgalā vinassantu.

 

Āyuvaḍḍhako dhanavaḍḍhako

sirivaḍḍhako yasavaḍḍhako

balavaḍḍhako vaṇṇavaḍḍhako

sukhavaḍḍhako hotu sabbadā.

 

Dukkha roga bhayā verā

sokā sabbe upaddavā

anekā antarāyā pi vinassantu ca tejasā.

 

Jaya siddhi dhanaṃ lābha

sotthi bhāgyam sukham balaṃ

siri āyu ca vaṇṇo ca bhogaṃ vuddhi ca yasavā

satavassā ca āyū ca jīva siddhi bhavantu te.